अखिल शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अखिलम्
अखिले
अखिलानि
सम्बोधन
अखिल
अखिले
अखिलानि
द्वितीया
अखिलम्
अखिले
अखिलानि
तृतीया
अखिलेन
अखिलाभ्याम्
अखिलैः
चतुर्थी
अखिलाय
अखिलाभ्याम्
अखिलेभ्यः
पञ्चमी
अखिलात् / अखिलाद्
अखिलाभ्याम्
अखिलेभ्यः
षष्ठी
अखिलस्य
अखिलयोः
अखिलानाम्
सप्तमी
अखिले
अखिलयोः
अखिलेषु
 
एक
द्वि
बहु
प्रथमा
अखिलम्
अखिले
अखिलानि
सम्बोधन
अखिल
अखिले
अखिलानि
द्वितीया
अखिलम्
अखिले
अखिलानि
तृतीया
अखिलेन
अखिलाभ्याम्
अखिलैः
चतुर्थी
अखिलाय
अखिलाभ्याम्
अखिलेभ्यः
पञ्चमी
अखिलात् / अखिलाद्
अखिलाभ्याम्
अखिलेभ्यः
षष्ठी
अखिलस्य
अखिलयोः
अखिलानाम्
सप्तमी
अखिले
अखिलयोः
अखिलेषु


अन्याः