अकितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अकितव्यम्
अकितव्ये
अकितव्यानि
सम्बोधन
अकितव्य
अकितव्ये
अकितव्यानि
द्वितीया
अकितव्यम्
अकितव्ये
अकितव्यानि
तृतीया
अकितव्येन
अकितव्याभ्याम्
अकितव्यैः
चतुर्थी
अकितव्याय
अकितव्याभ्याम्
अकितव्येभ्यः
पञ्चमी
अकितव्यात् / अकितव्याद्
अकितव्याभ्याम्
अकितव्येभ्यः
षष्ठी
अकितव्यस्य
अकितव्ययोः
अकितव्यानाम्
सप्तमी
अकितव्ये
अकितव्ययोः
अकितव्येषु
 
एक
द्वि
बहु
प्रथमा
अकितव्यम्
अकितव्ये
अकितव्यानि
सम्बोधन
अकितव्य
अकितव्ये
अकितव्यानि
द्वितीया
अकितव्यम्
अकितव्ये
अकितव्यानि
तृतीया
अकितव्येन
अकितव्याभ्याम्
अकितव्यैः
चतुर्थी
अकितव्याय
अकितव्याभ्याम्
अकितव्येभ्यः
पञ्चमी
अकितव्यात् / अकितव्याद्
अकितव्याभ्याम्
अकितव्येभ्यः
षष्ठी
अकितव्यस्य
अकितव्ययोः
अकितव्यानाम्
सप्तमी
अकितव्ये
अकितव्ययोः
अकितव्येषु


अन्याः