Declension of हसत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
हसन्
हसन्तौ
हसन्तः
Vocative
हसन्
हसन्तौ
हसन्तः
Accusative
हसन्तम्
हसन्तौ
हसतः
Instrumental
हसता
हसद्भ्याम्
हसद्भिः
Dative
हसते
हसद्भ्याम्
हसद्भ्यः
Ablative
हसतः
हसद्भ्याम्
हसद्भ्यः
Genitive
हसतः
हसतोः
हसताम्
Locative
हसति
हसतोः
हसत्सु
 
Sing.
Dual
Plu.
Nomin.
हसन्
हसन्तौ
हसन्तः
Vocative
हसन्
हसन्तौ
हसन्तः
Accus.
हसन्तम्
हसन्तौ
हसतः
Instrum.
हसता
हसद्भ्याम्
हसद्भिः
Dative
हसते
हसद्भ्याम्
हसद्भ्यः
Ablative
हसतः
हसद्भ्याम्
हसद्भ्यः
Genitive
हसतः
हसतोः
हसताम्
Locative
हसति
हसतोः
हसत्सु


Others