ह्वल् धातुरूपाणि - ह्वलँ सञ्चलने चलने मित् अनुपसर्गाद्वा १९४२ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्वलति
ह्वलतः
ह्वलन्ति
मध्यम
ह्वलसि
ह्वलथः
ह्वलथ
उत्तम
ह्वलामि
ह्वलावः
ह्वलामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जह्वाल
जह्वलतुः
जह्वलुः
मध्यम
जह्वलिथ
जह्वलथुः
जह्वल
उत्तम
जह्वल / जह्वाल
जह्वलिव
जह्वलिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्वलिता
ह्वलितारौ
ह्वलितारः
मध्यम
ह्वलितासि
ह्वलितास्थः
ह्वलितास्थ
उत्तम
ह्वलितास्मि
ह्वलितास्वः
ह्वलितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्वलिष्यति
ह्वलिष्यतः
ह्वलिष्यन्ति
मध्यम
ह्वलिष्यसि
ह्वलिष्यथः
ह्वलिष्यथ
उत्तम
ह्वलिष्यामि
ह्वलिष्यावः
ह्वलिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्वलतात् / ह्वलताद् / ह्वलतु
ह्वलताम्
ह्वलन्तु
मध्यम
ह्वलतात् / ह्वलताद् / ह्वल
ह्वलतम्
ह्वलत
उत्तम
ह्वलानि
ह्वलाव
ह्वलाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्वलत् / अह्वलद्
अह्वलताम्
अह्वलन्
मध्यम
अह्वलः
अह्वलतम्
अह्वलत
उत्तम
अह्वलम्
अह्वलाव
अह्वलाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्वलेत् / ह्वलेद्
ह्वलेताम्
ह्वलेयुः
मध्यम
ह्वलेः
ह्वलेतम्
ह्वलेत
उत्तम
ह्वलेयम्
ह्वलेव
ह्वलेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्वल्यात् / ह्वल्याद्
ह्वल्यास्ताम्
ह्वल्यासुः
मध्यम
ह्वल्याः
ह्वल्यास्तम्
ह्वल्यास्त
उत्तम
ह्वल्यासम्
ह्वल्यास्व
ह्वल्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्वालीत् / अह्वालीद्
अह्वालिष्टाम्
अह्वालिषुः
मध्यम
अह्वालीः
अह्वालिष्टम्
अह्वालिष्ट
उत्तम
अह्वालिषम्
अह्वालिष्व
अह्वालिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्वलिष्यत् / अह्वलिष्यद्
अह्वलिष्यताम्
अह्वलिष्यन्
मध्यम
अह्वलिष्यः
अह्वलिष्यतम्
अह्वलिष्यत
उत्तम
अह्वलिष्यम्
अह्वलिष्याव
अह्वलिष्याम