ह्वल् धातुरूपाणि - ह्वलँ सञ्चलने चलने मित् अनुपसर्गाद्वा १९४२ - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अह्वलत् / अह्वलद्
अह्वलताम्
अह्वलन्
मध्यम
अह्वलः
अह्वलतम्
अह्वलत
उत्तम
अह्वलम्
अह्वलाव
अह्वलाम