ह्लस् धातुरूपाणि - ह्लसँ शब्दे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लसति
ह्लसतः
ह्लसन्ति
मध्यम
ह्लससि
ह्लसथः
ह्लसथ
उत्तम
ह्लसामि
ह्लसावः
ह्लसामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जह्लास
जह्लसतुः
जह्लसुः
मध्यम
जह्लसिथ
जह्लसथुः
जह्लस
उत्तम
जह्लस / जह्लास
जह्लसिव
जह्लसिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लसिता
ह्लसितारौ
ह्लसितारः
मध्यम
ह्लसितासि
ह्लसितास्थः
ह्लसितास्थ
उत्तम
ह्लसितास्मि
ह्लसितास्वः
ह्लसितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लसिष्यति
ह्लसिष्यतः
ह्लसिष्यन्ति
मध्यम
ह्लसिष्यसि
ह्लसिष्यथः
ह्लसिष्यथ
उत्तम
ह्लसिष्यामि
ह्लसिष्यावः
ह्लसिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लसतात् / ह्लसताद् / ह्लसतु
ह्लसताम्
ह्लसन्तु
मध्यम
ह्लसतात् / ह्लसताद् / ह्लस
ह्लसतम्
ह्लसत
उत्तम
ह्लसानि
ह्लसाव
ह्लसाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्लसत् / अह्लसद्
अह्लसताम्
अह्लसन्
मध्यम
अह्लसः
अह्लसतम्
अह्लसत
उत्तम
अह्लसम्
अह्लसाव
अह्लसाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लसेत् / ह्लसेद्
ह्लसेताम्
ह्लसेयुः
मध्यम
ह्लसेः
ह्लसेतम्
ह्लसेत
उत्तम
ह्लसेयम्
ह्लसेव
ह्लसेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लस्यात् / ह्लस्याद्
ह्लस्यास्ताम्
ह्लस्यासुः
मध्यम
ह्लस्याः
ह्लस्यास्तम्
ह्लस्यास्त
उत्तम
ह्लस्यासम्
ह्लस्यास्व
ह्लस्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्लासीत् / अह्लासीद् / अह्लसीत् / अह्लसीद्
अह्लासिष्टाम् / अह्लसिष्टाम्
अह्लासिषुः / अह्लसिषुः
मध्यम
अह्लासीः / अह्लसीः
अह्लासिष्टम् / अह्लसिष्टम्
अह्लासिष्ट / अह्लसिष्ट
उत्तम
अह्लासिषम् / अह्लसिषम्
अह्लासिष्व / अह्लसिष्व
अह्लासिष्म / अह्लसिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्लसिष्यत् / अह्लसिष्यद्
अह्लसिष्यताम्
अह्लसिष्यन्
मध्यम
अह्लसिष्यः
अह्लसिष्यतम्
अह्लसिष्यत
उत्तम
अह्लसिष्यम्
अह्लसिष्याव
अह्लसिष्याम