ह्लग् धातुरूपाणि - ह्लगेँ संवरणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लगति
ह्लगतः
ह्लगन्ति
मध्यम
ह्लगसि
ह्लगथः
ह्लगथ
उत्तम
ह्लगामि
ह्लगावः
ह्लगामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जह्लाग
जह्लगतुः
जह्लगुः
मध्यम
जह्लगिथ
जह्लगथुः
जह्लग
उत्तम
जह्लग / जह्लाग
जह्लगिव
जह्लगिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लगिता
ह्लगितारौ
ह्लगितारः
मध्यम
ह्लगितासि
ह्लगितास्थः
ह्लगितास्थ
उत्तम
ह्लगितास्मि
ह्लगितास्वः
ह्लगितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लगिष्यति
ह्लगिष्यतः
ह्लगिष्यन्ति
मध्यम
ह्लगिष्यसि
ह्लगिष्यथः
ह्लगिष्यथ
उत्तम
ह्लगिष्यामि
ह्लगिष्यावः
ह्लगिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लगतात् / ह्लगताद् / ह्लगतु
ह्लगताम्
ह्लगन्तु
मध्यम
ह्लगतात् / ह्लगताद् / ह्लग
ह्लगतम्
ह्लगत
उत्तम
ह्लगानि
ह्लगाव
ह्लगाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्लगत् / अह्लगद्
अह्लगताम्
अह्लगन्
मध्यम
अह्लगः
अह्लगतम्
अह्लगत
उत्तम
अह्लगम्
अह्लगाव
अह्लगाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लगेत् / ह्लगेद्
ह्लगेताम्
ह्लगेयुः
मध्यम
ह्लगेः
ह्लगेतम्
ह्लगेत
उत्तम
ह्लगेयम्
ह्लगेव
ह्लगेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लग्यात् / ह्लग्याद्
ह्लग्यास्ताम्
ह्लग्यासुः
मध्यम
ह्लग्याः
ह्लग्यास्तम्
ह्लग्यास्त
उत्तम
ह्लग्यासम्
ह्लग्यास्व
ह्लग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्लगीत् / अह्लगीद्
अह्लगिष्टाम्
अह्लगिषुः
मध्यम
अह्लगीः
अह्लगिष्टम्
अह्लगिष्ट
उत्तम
अह्लगिषम्
अह्लगिष्व
अह्लगिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्लगिष्यत् / अह्लगिष्यद्
अह्लगिष्यताम्
अह्लगिष्यन्
मध्यम
अह्लगिष्यः
अह्लगिष्यतम्
अह्लगिष्यत
उत्तम
अह्लगिष्यम्
अह्लगिष्याव
अह्लगिष्याम