ह्रस् धातुरूपाणि - ह्रसँ शब्दे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रसति
ह्रसतः
ह्रसन्ति
मध्यम
ह्रससि
ह्रसथः
ह्रसथ
उत्तम
ह्रसामि
ह्रसावः
ह्रसामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जह्रास
जह्रसतुः
जह्रसुः
मध्यम
जह्रसिथ
जह्रसथुः
जह्रस
उत्तम
जह्रस / जह्रास
जह्रसिव
जह्रसिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रसिता
ह्रसितारौ
ह्रसितारः
मध्यम
ह्रसितासि
ह्रसितास्थः
ह्रसितास्थ
उत्तम
ह्रसितास्मि
ह्रसितास्वः
ह्रसितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रसिष्यति
ह्रसिष्यतः
ह्रसिष्यन्ति
मध्यम
ह्रसिष्यसि
ह्रसिष्यथः
ह्रसिष्यथ
उत्तम
ह्रसिष्यामि
ह्रसिष्यावः
ह्रसिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रसतात् / ह्रसताद् / ह्रसतु
ह्रसताम्
ह्रसन्तु
मध्यम
ह्रसतात् / ह्रसताद् / ह्रस
ह्रसतम्
ह्रसत
उत्तम
ह्रसानि
ह्रसाव
ह्रसाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्रसत् / अह्रसद्
अह्रसताम्
अह्रसन्
मध्यम
अह्रसः
अह्रसतम्
अह्रसत
उत्तम
अह्रसम्
अह्रसाव
अह्रसाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रसेत् / ह्रसेद्
ह्रसेताम्
ह्रसेयुः
मध्यम
ह्रसेः
ह्रसेतम्
ह्रसेत
उत्तम
ह्रसेयम्
ह्रसेव
ह्रसेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रस्यात् / ह्रस्याद्
ह्रस्यास्ताम्
ह्रस्यासुः
मध्यम
ह्रस्याः
ह्रस्यास्तम्
ह्रस्यास्त
उत्तम
ह्रस्यासम्
ह्रस्यास्व
ह्रस्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्रासीत् / अह्रासीद् / अह्रसीत् / अह्रसीद्
अह्रासिष्टाम् / अह्रसिष्टाम्
अह्रासिषुः / अह्रसिषुः
मध्यम
अह्रासीः / अह्रसीः
अह्रासिष्टम् / अह्रसिष्टम्
अह्रासिष्ट / अह्रसिष्ट
उत्तम
अह्रासिषम् / अह्रसिषम्
अह्रासिष्व / अह्रसिष्व
अह्रासिष्म / अह्रसिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्रसिष्यत् / अह्रसिष्यद्
अह्रसिष्यताम्
अह्रसिष्यन्
मध्यम
अह्रसिष्यः
अह्रसिष्यतम्
अह्रसिष्यत
उत्तम
अह्रसिष्यम्
अह्रसिष्याव
अह्रसिष्याम