हृ धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

हृञ् हरणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
हृषीष्ट
हृषीयास्ताम्
हृषीरन्
मध्यम
हृषीष्ठाः
हृषीयास्थाम्
हृषीढ्वम्
उत्तम
हृषीय
हृषीवहि
हृषीमहि