हृ धातुरूपाणि

हृञ् हरणे - भ्वादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
हरति
हरतः
हरन्ति
मध्यम
हरसि
हरथः
हरथ
उत्तम
हरामि
हरावः
हरामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
हरते
हरेते
हरन्ते
मध्यम
हरसे
हरेथे
हरध्वे
उत्तम
हरे
हरावहे
हरामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जहार
जह्रतुः
जह्रुः
मध्यम
जहर्थ
जह्रथुः
जह्र
उत्तम
जहर / जहार
जह्रिव
जह्रिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जह्रे
जह्राते
जह्रिरे
मध्यम
जह्रिषे
जह्राथे
जह्रिढ्वे / जह्रिध्वे
उत्तम
जह्रे
जह्रिवहे
जह्रिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
हर्ता
हर्तारौ
हर्तारः
मध्यम
हर्तासि
हर्तास्थः
हर्तास्थ
उत्तम
हर्तास्मि
हर्तास्वः
हर्तास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
हर्ता
हर्तारौ
हर्तारः
मध्यम
हर्तासे
हर्तासाथे
हर्ताध्वे
उत्तम
हर्ताहे
हर्तास्वहे
हर्तास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
हरिष्यति
हरिष्यतः
हरिष्यन्ति
मध्यम
हरिष्यसि
हरिष्यथः
हरिष्यथ
उत्तम
हरिष्यामि
हरिष्यावः
हरिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
हरिष्यते
हरिष्येते
हरिष्यन्ते
मध्यम
हरिष्यसे
हरिष्येथे
हरिष्यध्वे
उत्तम
हरिष्ये
हरिष्यावहे
हरिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
हरतात् / हरताद् / हरतु
हरताम्
हरन्तु
मध्यम
हरतात् / हरताद् / हर
हरतम्
हरत
उत्तम
हराणि
हराव
हराम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
हरताम्
हरेताम्
हरन्ताम्
मध्यम
हरस्व
हरेथाम्
हरध्वम्
उत्तम
हरै
हरावहै
हरामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अहरत् / अहरद्
अहरताम्
अहरन्
मध्यम
अहरः
अहरतम्
अहरत
उत्तम
अहरम्
अहराव
अहराम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अहरत
अहरेताम्
अहरन्त
मध्यम
अहरथाः
अहरेथाम्
अहरध्वम्
उत्तम
अहरे
अहरावहि
अहरामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
हरेत् / हरेद्
हरेताम्
हरेयुः
मध्यम
हरेः
हरेतम्
हरेत
उत्तम
हरेयम्
हरेव
हरेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
हरेत
हरेयाताम्
हरेरन्
मध्यम
हरेथाः
हरेयाथाम्
हरेध्वम्
उत्तम
हरेय
हरेवहि
हरेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्रियात् / ह्रियाद्
ह्रियास्ताम्
ह्रियासुः
मध्यम
ह्रियाः
ह्रियास्तम्
ह्रियास्त
उत्तम
ह्रियासम्
ह्रियास्व
ह्रियास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
हृषीष्ट
हृषीयास्ताम्
हृषीरन्
मध्यम
हृषीष्ठाः
हृषीयास्थाम्
हृषीढ्वम्
उत्तम
हृषीय
हृषीवहि
हृषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अहार्षीत् / अहार्षीद्
अहार्ष्टाम्
अहार्षुः
मध्यम
अहार्षीः
अहार्ष्टम्
अहार्ष्ट
उत्तम
अहार्षम्
अहार्ष्व
अहार्ष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अहृत
अहृषाताम्
अहृषत
मध्यम
अहृथाः
अहृषाथाम्
अहृढ्वम्
उत्तम
अहृषि
अहृष्वहि
अहृष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अहरिष्यत् / अहरिष्यद्
अहरिष्यताम्
अहरिष्यन्
मध्यम
अहरिष्यः
अहरिष्यतम्
अहरिष्यत
उत्तम
अहरिष्यम्
अहरिष्याव
अहरिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अहरिष्यत
अहरिष्येताम्
अहरिष्यन्त
मध्यम
अहरिष्यथाः
अहरिष्येथाम्
अहरिष्यध्वम्
उत्तम
अहरिष्ये
अहरिष्यावहि
अहरिष्यामहि