हृ धातुरूपाणि - हृञ् हरणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
हरति
हरतः
हरन्ति
मध्यम
हरसि
हरथः
हरथ
उत्तम
हरामि
हरावः
हरामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जहार
जह्रतुः
जह्रुः
मध्यम
जहर्थ
जह्रथुः
जह्र
उत्तम
जहर / जहार
जह्रिव
जह्रिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
हर्ता
हर्तारौ
हर्तारः
मध्यम
हर्तासि
हर्तास्थः
हर्तास्थ
उत्तम
हर्तास्मि
हर्तास्वः
हर्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
हरिष्यति
हरिष्यतः
हरिष्यन्ति
मध्यम
हरिष्यसि
हरिष्यथः
हरिष्यथ
उत्तम
हरिष्यामि
हरिष्यावः
हरिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
हरतात् / हरताद् / हरतु
हरताम्
हरन्तु
मध्यम
हरतात् / हरताद् / हर
हरतम्
हरत
उत्तम
हराणि
हराव
हराम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहरत् / अहरद्
अहरताम्
अहरन्
मध्यम
अहरः
अहरतम्
अहरत
उत्तम
अहरम्
अहराव
अहराम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हरेत् / हरेद्
हरेताम्
हरेयुः
मध्यम
हरेः
हरेतम्
हरेत
उत्तम
हरेयम्
हरेव
हरेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रियात् / ह्रियाद्
ह्रियास्ताम्
ह्रियासुः
मध्यम
ह्रियाः
ह्रियास्तम्
ह्रियास्त
उत्तम
ह्रियासम्
ह्रियास्व
ह्रियास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहार्षीत् / अहार्षीद्
अहार्ष्टाम्
अहार्षुः
मध्यम
अहार्षीः
अहार्ष्टम्
अहार्ष्ट
उत्तम
अहार्षम्
अहार्ष्व
अहार्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहरिष्यत् / अहरिष्यद्
अहरिष्यताम्
अहरिष्यन्
मध्यम
अहरिष्यः
अहरिष्यतम्
अहरिष्यत
उत्तम
अहरिष्यम्
अहरिष्याव
अहरिष्याम