हृष् धातुरूपाणि

हृषँ तुष्टौ - दिवादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
हृष्यति
हृष्यतः
हृष्यन्ति
मध्यम
हृष्यसि
हृष्यथः
हृष्यथ
उत्तम
हृष्यामि
हृष्यावः
हृष्यामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जहर्ष
जहृषतुः
जहृषुः
मध्यम
जहर्षिथ
जहृषथुः
जहृष
उत्तम
जहर्ष
जहृषिव
जहृषिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
हर्षिता
हर्षितारौ
हर्षितारः
मध्यम
हर्षितासि
हर्षितास्थः
हर्षितास्थ
उत्तम
हर्षितास्मि
हर्षितास्वः
हर्षितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
हर्षिष्यति
हर्षिष्यतः
हर्षिष्यन्ति
मध्यम
हर्षिष्यसि
हर्षिष्यथः
हर्षिष्यथ
उत्तम
हर्षिष्यामि
हर्षिष्यावः
हर्षिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
हृष्यतात् / हृष्यताद् / हृष्यतु
हृष्यताम्
हृष्यन्तु
मध्यम
हृष्यतात् / हृष्यताद् / हृष्य
हृष्यतम्
हृष्यत
उत्तम
हृष्याणि
हृष्याव
हृष्याम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहृष्यत् / अहृष्यद्
अहृष्यताम्
अहृष्यन्
मध्यम
अहृष्यः
अहृष्यतम्
अहृष्यत
उत्तम
अहृष्यम्
अहृष्याव
अहृष्याम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हृष्येत् / हृष्येद्
हृष्येताम्
हृष्येयुः
मध्यम
हृष्येः
हृष्येतम्
हृष्येत
उत्तम
हृष्येयम्
हृष्येव
हृष्येम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हृष्यात् / हृष्याद्
हृष्यास्ताम्
हृष्यासुः
मध्यम
हृष्याः
हृष्यास्तम्
हृष्यास्त
उत्तम
हृष्यासम्
हृष्यास्व
हृष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहृषत् / अहृषद्
अहृषताम्
अहृषन्
मध्यम
अहृषः
अहृषतम्
अहृषत
उत्तम
अहृषम्
अहृषाव
अहृषाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहर्षिष्यत् / अहर्षिष्यद्
अहर्षिष्यताम्
अहर्षिष्यन्
मध्यम
अहर्षिष्यः
अहर्षिष्यतम्
अहर्षिष्यत
उत्तम
अहर्षिष्यम्
अहर्षिष्याव
अहर्षिष्याम