हृष् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

हृषँ तुष्टौ - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
हृष्येत् / हृष्येद्
हृष्येताम्
हृष्येयुः
मध्यम
हृष्येः
हृष्येतम्
हृष्येत
उत्तम
हृष्येयम्
हृष्येव
हृष्येम