हृष् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

हृषँ तुष्टौ - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
हृष्यतात् / हृष्यताद् / हृष्यतु
हृष्यताम्
हृष्यन्तु
मध्यम
हृष्यतात् / हृष्यताद् / हृष्य
हृष्यतम्
हृष्यत
उत्तम
हृष्याणि
हृष्याव
हृष्याम