हृष् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

हृषँ तुष्टौ - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
हृष्यात् / हृष्याद्
हृष्यास्ताम्
हृष्यासुः
मध्यम
हृष्याः
हृष्यास्तम्
हृष्यास्त
उत्तम
हृष्यासम्
हृष्यास्व
हृष्यास्म