हृष् धातुरूपाणि - हृषुँ अलीके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
हर्षति
हर्षतः
हर्षन्ति
मध्यम
हर्षसि
हर्षथः
हर्षथ
उत्तम
हर्षामि
हर्षावः
हर्षामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जहर्ष
जहृषतुः
जहृषुः
मध्यम
जहर्षिथ
जहृषथुः
जहृष
उत्तम
जहर्ष
जहृषिव
जहृषिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
हर्षिता
हर्षितारौ
हर्षितारः
मध्यम
हर्षितासि
हर्षितास्थः
हर्षितास्थ
उत्तम
हर्षितास्मि
हर्षितास्वः
हर्षितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
हर्षिष्यति
हर्षिष्यतः
हर्षिष्यन्ति
मध्यम
हर्षिष्यसि
हर्षिष्यथः
हर्षिष्यथ
उत्तम
हर्षिष्यामि
हर्षिष्यावः
हर्षिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
हर्षतात् / हर्षताद् / हर्षतु
हर्षताम्
हर्षन्तु
मध्यम
हर्षतात् / हर्षताद् / हर्ष
हर्षतम्
हर्षत
उत्तम
हर्षाणि
हर्षाव
हर्षाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहर्षत् / अहर्षद्
अहर्षताम्
अहर्षन्
मध्यम
अहर्षः
अहर्षतम्
अहर्षत
उत्तम
अहर्षम्
अहर्षाव
अहर्षाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हर्षेत् / हर्षेद्
हर्षेताम्
हर्षेयुः
मध्यम
हर्षेः
हर्षेतम्
हर्षेत
उत्तम
हर्षेयम्
हर्षेव
हर्षेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हृष्यात् / हृष्याद्
हृष्यास्ताम्
हृष्यासुः
मध्यम
हृष्याः
हृष्यास्तम्
हृष्यास्त
उत्तम
हृष्यासम्
हृष्यास्व
हृष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहर्षीत् / अहर्षीद्
अहर्षिष्टाम्
अहर्षिषुः
मध्यम
अहर्षीः
अहर्षिष्टम्
अहर्षिष्ट
उत्तम
अहर्षिषम्
अहर्षिष्व
अहर्षिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहर्षिष्यत् / अहर्षिष्यद्
अहर्षिष्यताम्
अहर्षिष्यन्
मध्यम
अहर्षिष्यः
अहर्षिष्यतम्
अहर्षिष्यत
उत्तम
अहर्षिष्यम्
अहर्षिष्याव
अहर्षिष्याम