हुर्छ् धातुरूपाणि - हुर्छाँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
हूर्छति
हूर्छतः
हूर्छन्ति
मध्यम
हूर्छसि
हूर्छथः
हूर्छथ
उत्तम
हूर्छामि
हूर्छावः
हूर्छामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जुहूर्छ
जुहूर्छतुः
जुहूर्छुः
मध्यम
जुहूर्छिथ
जुहूर्छथुः
जुहूर्छ
उत्तम
जुहूर्छ
जुहूर्छिव
जुहूर्छिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
हूर्छिता
हूर्छितारौ
हूर्छितारः
मध्यम
हूर्छितासि
हूर्छितास्थः
हूर्छितास्थ
उत्तम
हूर्छितास्मि
हूर्छितास्वः
हूर्छितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
हूर्छिष्यति
हूर्छिष्यतः
हूर्छिष्यन्ति
मध्यम
हूर्छिष्यसि
हूर्छिष्यथः
हूर्छिष्यथ
उत्तम
हूर्छिष्यामि
हूर्छिष्यावः
हूर्छिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
हूर्छतात् / हूर्छताद् / हूर्छतु
हूर्छताम्
हूर्छन्तु
मध्यम
हूर्छतात् / हूर्छताद् / हूर्छ
हूर्छतम्
हूर्छत
उत्तम
हूर्छानि
हूर्छाव
हूर्छाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहूर्छत् / अहूर्छद्
अहूर्छताम्
अहूर्छन्
मध्यम
अहूर्छः
अहूर्छतम्
अहूर्छत
उत्तम
अहूर्छम्
अहूर्छाव
अहूर्छाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हूर्छेत् / हूर्छेद्
हूर्छेताम्
हूर्छेयुः
मध्यम
हूर्छेः
हूर्छेतम्
हूर्छेत
उत्तम
हूर्छेयम्
हूर्छेव
हूर्छेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हूर्छ्यात् / हूर्छ्याद्
हूर्छ्यास्ताम्
हूर्छ्यासुः
मध्यम
हूर्छ्याः
हूर्छ्यास्तम्
हूर्छ्यास्त
उत्तम
हूर्छ्यासम्
हूर्छ्यास्व
हूर्छ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहूर्छीत् / अहूर्छीद्
अहूर्छिष्टाम्
अहूर्छिषुः
मध्यम
अहूर्छीः
अहूर्छिष्टम्
अहूर्छिष्ट
उत्तम
अहूर्छिषम्
अहूर्छिष्व
अहूर्छिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहूर्छिष्यत् / अहूर्छिष्यद्
अहूर्छिष्यताम्
अहूर्छिष्यन्
मध्यम
अहूर्छिष्यः
अहूर्छिष्यतम्
अहूर्छिष्यत
उत्तम
अहूर्छिष्यम्
अहूर्छिष्याव
अहूर्छिष्याम