हुर्छ् धातुरूपाणि - हुर्छाँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
हूर्छ्यात् / हूर्छ्याद्
हूर्छ्यास्ताम्
हूर्छ्यासुः
मध्यम
हूर्छ्याः
हूर्छ्यास्तम्
हूर्छ्यास्त
उत्तम
हूर्छ्यासम्
हूर्छ्यास्व
हूर्छ्यास्म