हिट् धातुरूपाणि - हिटँ आक्रोशे इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
हेटतात् / हेटताद् / हेटतु
हेटताम्
हेटन्तु
मध्यम
हेटतात् / हेटताद् / हेट
हेटतम्
हेटत
उत्तम
हेटानि
हेटाव
हेटाम