हिट् धातुरूपाणि - हिटँ आक्रोशे इत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
हिट्यात् / हिट्याद्
हिट्यास्ताम्
हिट्यासुः
मध्यम
हिट्याः
हिट्यास्तम्
हिट्यास्त
उत्तम
हिट्यासम्
हिट्यास्व
हिट्यास्म