हिक्क् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

हिक्कँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
हिक्क्यात् / हिक्क्याद्
हिक्क्यास्ताम्
हिक्क्यासुः
मध्यम
हिक्क्याः
हिक्क्यास्तम्
हिक्क्यास्त
उत्तम
हिक्क्यासम्
हिक्क्यास्व
हिक्क्यास्म