हर्य् धातुरूपाणि - हर्यँ गतिकान्त्योः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
हर्यति
हर्यतः
हर्यन्ति
मध्यम
हर्यसि
हर्यथः
हर्यथ
उत्तम
हर्यामि
हर्यावः
हर्यामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जहर
जहरतुः
जहरुः
मध्यम
जहरिथ
जहरथुः
जहर
उत्तम
जहर
जहरिव
जहरिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
हरिता
हरितारौ
हरितारः
मध्यम
हरितासि
हरितास्थः
हरितास्थ
उत्तम
हरितास्मि
हरितास्वः
हरितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
हरिष्यति
हरिष्यतः
हरिष्यन्ति
मध्यम
हरिष्यसि
हरिष्यथः
हरिष्यथ
उत्तम
हरिष्यामि
हरिष्यावः
हरिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
हर्यतात् / हर्यताद् / हर्यतु
हर्यताम्
हर्यन्तु
मध्यम
हर्यतात् / हर्यताद् / हर्य
हर्यतम्
हर्यत
उत्तम
हर्याणि
हर्याव
हर्याम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहर्यत् / अहर्यद्
अहर्यताम्
अहर्यन्
मध्यम
अहर्यः
अहर्यतम्
अहर्यत
उत्तम
अहर्यम्
अहर्याव
अहर्याम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हर्येत् / हर्येद्
हर्येताम्
हर्येयुः
मध्यम
हर्येः
हर्येतम्
हर्येत
उत्तम
हर्येयम्
हर्येव
हर्येम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हर्यात् / हर्याद्
हर्यास्ताम्
हर्यासुः
मध्यम
हर्याः
हर्यास्तम्
हर्यास्त
उत्तम
हर्यासम्
हर्यास्व
हर्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहारीत् / अहारीद्
अहारिष्टाम्
अहारिषुः
मध्यम
अहारीः
अहारिष्टम्
अहारिष्ट
उत्तम
अहारिषम्
अहारिष्व
अहारिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहरिष्यत् / अहरिष्यद्
अहरिष्यताम्
अहरिष्यन्
मध्यम
अहरिष्यः
अहरिष्यतम्
अहरिष्यत
उत्तम
अहरिष्यम्
अहरिष्याव
अहरिष्याम