हर्य् धातुरूपाणि - हर्यँ गतिकान्त्योः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
हर्यात् / हर्याद्
हर्यास्ताम्
हर्यासुः
मध्यम
हर्याः
हर्यास्तम्
हर्यास्त
उत्तम
हर्यासम्
हर्यास्व
हर्यास्म