हन् धातुरूपाणि

हनँ हिंसागत्योः - अदादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
हन्ति
हतः
घ्नन्ति
मध्यम
हंसि
हथः
हथ
उत्तम
हन्मि
हन्वः
हन्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जघान
जघ्नतुः
जघ्नुः
मध्यम
जघनिथ / जघन्थ
जघ्नथुः
जघ्न
उत्तम
जघन / जघान
जघ्निव
जघ्निम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
हन्ता
हन्तारौ
हन्तारः
मध्यम
हन्तासि
हन्तास्थः
हन्तास्थ
उत्तम
हन्तास्मि
हन्तास्वः
हन्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
हनिष्यति
हनिष्यतः
हनिष्यन्ति
मध्यम
हनिष्यसि
हनिष्यथः
हनिष्यथ
उत्तम
हनिष्यामि
हनिष्यावः
हनिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
हतात् / हताद् / हन्तु
हताम्
घ्नन्तु
मध्यम
हतात् / हताद् / जहि
हतम्
हत
उत्तम
हनानि
हनाव
हनाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहन्
अहताम्
अघ्नन्
मध्यम
अहन्
अहतम्
अहत
उत्तम
अहनम्
अहन्व
अहन्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हन्यात् / हन्याद्
हन्याताम्
हन्युः
मध्यम
हन्याः
हन्यातम्
हन्यात
उत्तम
हन्याम्
हन्याव
हन्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वध्यात् / वध्याद्
वध्यास्ताम्
वध्यासुः
मध्यम
वध्याः
वध्यास्तम्
वध्यास्त
उत्तम
वध्यासम्
वध्यास्व
वध्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवधीत् / अवधीद्
अवधिष्टाम्
अवधिषुः
मध्यम
अवधीः
अवधिष्टम्
अवधिष्ट
उत्तम
अवधिषम्
अवधिष्व
अवधिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहनिष्यत् / अहनिष्यद्
अहनिष्यताम्
अहनिष्यन्
मध्यम
अहनिष्यः
अहनिष्यतम्
अहनिष्यत
उत्तम
अहनिष्यम्
अहनिष्याव
अहनिष्याम