हठ् धातुरूपाणि - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
हठति
हठतः
हठन्ति
मध्यम
हठसि
हठथः
हठथ
उत्तम
हठामि
हठावः
हठामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जहाठ
जहठतुः
जहठुः
मध्यम
जहठिथ
जहठथुः
जहठ
उत्तम
जहठ / जहाठ
जहठिव
जहठिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
हठिता
हठितारौ
हठितारः
मध्यम
हठितासि
हठितास्थः
हठितास्थ
उत्तम
हठितास्मि
हठितास्वः
हठितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
हठिष्यति
हठिष्यतः
हठिष्यन्ति
मध्यम
हठिष्यसि
हठिष्यथः
हठिष्यथ
उत्तम
हठिष्यामि
हठिष्यावः
हठिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
हठतात् / हठताद् / हठतु
हठताम्
हठन्तु
मध्यम
हठतात् / हठताद् / हठ
हठतम्
हठत
उत्तम
हठानि
हठाव
हठाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहठत् / अहठद्
अहठताम्
अहठन्
मध्यम
अहठः
अहठतम्
अहठत
उत्तम
अहठम्
अहठाव
अहठाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हठेत् / हठेद्
हठेताम्
हठेयुः
मध्यम
हठेः
हठेतम्
हठेत
उत्तम
हठेयम्
हठेव
हठेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हठ्यात् / हठ्याद्
हठ्यास्ताम्
हठ्यासुः
मध्यम
हठ्याः
हठ्यास्तम्
हठ्यास्त
उत्तम
हठ्यासम्
हठ्यास्व
हठ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहाठीत् / अहाठीद् / अहठीत् / अहठीद्
अहाठिष्टाम् / अहठिष्टाम्
अहाठिषुः / अहठिषुः
मध्यम
अहाठीः / अहठीः
अहाठिष्टम् / अहठिष्टम्
अहाठिष्ट / अहठिष्ट
उत्तम
अहाठिषम् / अहठिषम्
अहाठिष्व / अहठिष्व
अहाठिष्म / अहठिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहठिष्यत् / अहठिष्यद्
अहठिष्यताम्
अहठिष्यन्
मध्यम
अहठिष्यः
अहठिष्यतम्
अहठिष्यत
उत्तम
अहठिष्यम्
अहठिष्याव
अहठिष्याम