हट् धातुरूपाणि - हटँ शब्दसङ्घातयोः दीप्तौ च - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
हटिष्यति
हटिष्यतः
हटिष्यन्ति
मध्यम
हटिष्यसि
हटिष्यथः
हटिष्यथ
उत्तम
हटिष्यामि
हटिष्यावः
हटिष्यामः