हट् धातुरूपाणि - हटँ शब्दसङ्घातयोः दीप्तौ च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
हटिता
हटितारौ
हटितारः
मध्यम
हटितासि
हटितास्थः
हटितास्थ
उत्तम
हटितास्मि
हटितास्वः
हटितास्मः