स्वृ धातुरूपाणि - स्वृ शब्दोपतापयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वरति
स्वरतः
स्वरन्ति
मध्यम
स्वरसि
स्वरथः
स्वरथ
उत्तम
स्वरामि
स्वरावः
स्वरामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सस्वार
सस्वरतुः
सस्वरुः
मध्यम
सस्वरिथ / सस्वर्थ
सस्वरथुः
सस्वर
उत्तम
सस्वर / सस्वार
सस्वरिव
सस्वरिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वरिता / स्वर्ता
स्वरितारौ / स्वर्तारौ
स्वरितारः / स्वर्तारः
मध्यम
स्वरितासि / स्वर्तासि
स्वरितास्थः / स्वर्तास्थः
स्वरितास्थ / स्वर्तास्थ
उत्तम
स्वरितास्मि / स्वर्तास्मि
स्वरितास्वः / स्वर्तास्वः
स्वरितास्मः / स्वर्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वरिष्यति
स्वरिष्यतः
स्वरिष्यन्ति
मध्यम
स्वरिष्यसि
स्वरिष्यथः
स्वरिष्यथ
उत्तम
स्वरिष्यामि
स्वरिष्यावः
स्वरिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वरतात् / स्वरताद् / स्वरतु
स्वरताम्
स्वरन्तु
मध्यम
स्वरतात् / स्वरताद् / स्वर
स्वरतम्
स्वरत
उत्तम
स्वराणि
स्वराव
स्वराम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वरत् / अस्वरद्
अस्वरताम्
अस्वरन्
मध्यम
अस्वरः
अस्वरतम्
अस्वरत
उत्तम
अस्वरम्
अस्वराव
अस्वराम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वरेत् / स्वरेद्
स्वरेताम्
स्वरेयुः
मध्यम
स्वरेः
स्वरेतम्
स्वरेत
उत्तम
स्वरेयम्
स्वरेव
स्वरेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्यात् / स्वर्याद्
स्वर्यास्ताम्
स्वर्यासुः
मध्यम
स्वर्याः
स्वर्यास्तम्
स्वर्यास्त
उत्तम
स्वर्यासम्
स्वर्यास्व
स्वर्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वारीत् / अस्वारीद् / अस्वार्षीत् / अस्वार्षीद्
अस्वारिष्टाम् / अस्वार्ष्टाम्
अस्वारिषुः / अस्वार्षुः
मध्यम
अस्वारीः / अस्वार्षीः
अस्वारिष्टम् / अस्वार्ष्टम्
अस्वारिष्ट / अस्वार्ष्ट
उत्तम
अस्वारिषम् / अस्वार्षम्
अस्वारिष्व / अस्वार्ष्व
अस्वारिष्म / अस्वार्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वरिष्यत् / अस्वरिष्यद्
अस्वरिष्यताम्
अस्वरिष्यन्
मध्यम
अस्वरिष्यः
अस्वरिष्यतम्
अस्वरिष्यत
उत्तम
अस्वरिष्यम्
अस्वरिष्याव
अस्वरिष्याम