स्वृ धातुरूपाणि - स्वृ शब्दोपतापयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वरिता / स्वर्ता
स्वरितारौ / स्वर्तारौ
स्वरितारः / स्वर्तारः
मध्यम
स्वरितासि / स्वर्तासि
स्वरितास्थः / स्वर्तास्थः
स्वरितास्थ / स्वर्तास्थ
उत्तम
स्वरितास्मि / स्वर्तास्मि
स्वरितास्वः / स्वर्तास्वः
स्वरितास्मः / स्वर्तास्मः