स्विद् धातुरूपाणि

ष्विदाँ गात्रप्रक्षरणे ञिष्विदाँ इत्येके - दिवादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्विद्यति
स्विद्यतः
स्विद्यन्ति
मध्यम
स्विद्यसि
स्विद्यथः
स्विद्यथ
उत्तम
स्विद्यामि
स्विद्यावः
स्विद्यामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सिष्वेद
सिष्विदतुः
सिष्विदुः
मध्यम
सिष्वेदिथ
सिष्विदथुः
सिष्विद
उत्तम
सिष्वेद
सिष्विदिव
सिष्विदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वेत्ता
स्वेत्तारौ
स्वेत्तारः
मध्यम
स्वेत्तासि
स्वेत्तास्थः
स्वेत्तास्थ
उत्तम
स्वेत्तास्मि
स्वेत्तास्वः
स्वेत्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वेत्स्यति
स्वेत्स्यतः
स्वेत्स्यन्ति
मध्यम
स्वेत्स्यसि
स्वेत्स्यथः
स्वेत्स्यथ
उत्तम
स्वेत्स्यामि
स्वेत्स्यावः
स्वेत्स्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्विद्यतात् / स्विद्यताद् / स्विद्यतु
स्विद्यताम्
स्विद्यन्तु
मध्यम
स्विद्यतात् / स्विद्यताद् / स्विद्य
स्विद्यतम्
स्विद्यत
उत्तम
स्विद्यानि
स्विद्याव
स्विद्याम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्विद्यत् / अस्विद्यद्
अस्विद्यताम्
अस्विद्यन्
मध्यम
अस्विद्यः
अस्विद्यतम्
अस्विद्यत
उत्तम
अस्विद्यम्
अस्विद्याव
अस्विद्याम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्विद्येत् / स्विद्येद्
स्विद्येताम्
स्विद्येयुः
मध्यम
स्विद्येः
स्विद्येतम्
स्विद्येत
उत्तम
स्विद्येयम्
स्विद्येव
स्विद्येम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्विद्यात् / स्विद्याद्
स्विद्यास्ताम्
स्विद्यासुः
मध्यम
स्विद्याः
स्विद्यास्तम्
स्विद्यास्त
उत्तम
स्विद्यासम्
स्विद्यास्व
स्विद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्विदत् / अस्विदद्
अस्विदताम्
अस्विदन्
मध्यम
अस्विदः
अस्विदतम्
अस्विदत
उत्तम
अस्विदम्
अस्विदाव
अस्विदाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वेत्स्यत् / अस्वेत्स्यद्
अस्वेत्स्यताम्
अस्वेत्स्यन्
मध्यम
अस्वेत्स्यः
अस्वेत्स्यतम्
अस्वेत्स्यत
उत्तम
अस्वेत्स्यम्
अस्वेत्स्याव
अस्वेत्स्याम