स्विद् धातुरूपाणि - ञिष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वेदिषीष्ट
स्वेदिषीयास्ताम्
स्वेदिषीरन्
मध्यम
स्वेदिषीष्ठाः
स्वेदिषीयास्थाम्
स्वेदिषीध्वम्
उत्तम
स्वेदिषीय
स्वेदिषीवहि
स्वेदिषीमहि