स्वर्त् धातुरूपाणि - स्वर्तँ गत्याम् इत्येके - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वर्तयति
स्वर्तयतः
स्वर्तयन्ति
मध्यम
स्वर्तयसि
स्वर्तयथः
स्वर्तयथ
उत्तम
स्वर्तयामि
स्वर्तयावः
स्वर्तयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वर्तयते
स्वर्तयेते
स्वर्तयन्ते
मध्यम
स्वर्तयसे
स्वर्तयेथे
स्वर्तयध्वे
उत्तम
स्वर्तये
स्वर्तयावहे
स्वर्तयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वर्तयाञ्चकार / स्वर्तयांचकार / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चक्रतुः / स्वर्तयांचक्रतुः / स्वर्तयाम्बभूवतुः / स्वर्तयांबभूवतुः / स्वर्तयामासतुः
स्वर्तयाञ्चक्रुः / स्वर्तयांचक्रुः / स्वर्तयाम्बभूवुः / स्वर्तयांबभूवुः / स्वर्तयामासुः
मध्यम
स्वर्तयाञ्चकर्थ / स्वर्तयांचकर्थ / स्वर्तयाम्बभूविथ / स्वर्तयांबभूविथ / स्वर्तयामासिथ
स्वर्तयाञ्चक्रथुः / स्वर्तयांचक्रथुः / स्वर्तयाम्बभूवथुः / स्वर्तयांबभूवथुः / स्वर्तयामासथुः
स्वर्तयाञ्चक्र / स्वर्तयांचक्र / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
उत्तम
स्वर्तयाञ्चकर / स्वर्तयांचकर / स्वर्तयाञ्चकार / स्वर्तयांचकार / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चकृव / स्वर्तयांचकृव / स्वर्तयाम्बभूविव / स्वर्तयांबभूविव / स्वर्तयामासिव
स्वर्तयाञ्चकृम / स्वर्तयांचकृम / स्वर्तयाम्बभूविम / स्वर्तयांबभूविम / स्वर्तयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वर्तयाञ्चक्रे / स्वर्तयांचक्रे / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चक्राते / स्वर्तयांचक्राते / स्वर्तयाम्बभूवतुः / स्वर्तयांबभूवतुः / स्वर्तयामासतुः
स्वर्तयाञ्चक्रिरे / स्वर्तयांचक्रिरे / स्वर्तयाम्बभूवुः / स्वर्तयांबभूवुः / स्वर्तयामासुः
मध्यम
स्वर्तयाञ्चकृषे / स्वर्तयांचकृषे / स्वर्तयाम्बभूविथ / स्वर्तयांबभूविथ / स्वर्तयामासिथ
स्वर्तयाञ्चक्राथे / स्वर्तयांचक्राथे / स्वर्तयाम्बभूवथुः / स्वर्तयांबभूवथुः / स्वर्तयामासथुः
स्वर्तयाञ्चकृढ्वे / स्वर्तयांचकृढ्वे / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
उत्तम
स्वर्तयाञ्चक्रे / स्वर्तयांचक्रे / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चकृवहे / स्वर्तयांचकृवहे / स्वर्तयाम्बभूविव / स्वर्तयांबभूविव / स्वर्तयामासिव
स्वर्तयाञ्चकृमहे / स्वर्तयांचकृमहे / स्वर्तयाम्बभूविम / स्वर्तयांबभूविम / स्वर्तयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वर्तयिता
स्वर्तयितारौ
स्वर्तयितारः
मध्यम
स्वर्तयितासि
स्वर्तयितास्थः
स्वर्तयितास्थ
उत्तम
स्वर्तयितास्मि
स्वर्तयितास्वः
स्वर्तयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वर्तयिता
स्वर्तयितारौ
स्वर्तयितारः
मध्यम
स्वर्तयितासे
स्वर्तयितासाथे
स्वर्तयिताध्वे
उत्तम
स्वर्तयिताहे
स्वर्तयितास्वहे
स्वर्तयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वर्तयिष्यति
स्वर्तयिष्यतः
स्वर्तयिष्यन्ति
मध्यम
स्वर्तयिष्यसि
स्वर्तयिष्यथः
स्वर्तयिष्यथ
उत्तम
स्वर्तयिष्यामि
स्वर्तयिष्यावः
स्वर्तयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वर्तयिष्यते
स्वर्तयिष्येते
स्वर्तयिष्यन्ते
मध्यम
स्वर्तयिष्यसे
स्वर्तयिष्येथे
स्वर्तयिष्यध्वे
उत्तम
स्वर्तयिष्ये
स्वर्तयिष्यावहे
स्वर्तयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वर्तयतात् / स्वर्तयताद् / स्वर्तयतु
स्वर्तयताम्
स्वर्तयन्तु
मध्यम
स्वर्तयतात् / स्वर्तयताद् / स्वर्तय
स्वर्तयतम्
स्वर्तयत
उत्तम
स्वर्तयानि
स्वर्तयाव
स्वर्तयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वर्तयताम्
स्वर्तयेताम्
स्वर्तयन्ताम्
मध्यम
स्वर्तयस्व
स्वर्तयेथाम्
स्वर्तयध्वम्
उत्तम
स्वर्तयै
स्वर्तयावहै
स्वर्तयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्वर्तयत् / अस्वर्तयद्
अस्वर्तयताम्
अस्वर्तयन्
मध्यम
अस्वर्तयः
अस्वर्तयतम्
अस्वर्तयत
उत्तम
अस्वर्तयम्
अस्वर्तयाव
अस्वर्तयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्वर्तयत
अस्वर्तयेताम्
अस्वर्तयन्त
मध्यम
अस्वर्तयथाः
अस्वर्तयेथाम्
अस्वर्तयध्वम्
उत्तम
अस्वर्तये
अस्वर्तयावहि
अस्वर्तयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वर्तयेत् / स्वर्तयेद्
स्वर्तयेताम्
स्वर्तयेयुः
मध्यम
स्वर्तयेः
स्वर्तयेतम्
स्वर्तयेत
उत्तम
स्वर्तयेयम्
स्वर्तयेव
स्वर्तयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वर्तयेत
स्वर्तयेयाताम्
स्वर्तयेरन्
मध्यम
स्वर्तयेथाः
स्वर्तयेयाथाम्
स्वर्तयेध्वम्
उत्तम
स्वर्तयेय
स्वर्तयेवहि
स्वर्तयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वर्त्यात् / स्वर्त्याद्
स्वर्त्यास्ताम्
स्वर्त्यासुः
मध्यम
स्वर्त्याः
स्वर्त्यास्तम्
स्वर्त्यास्त
उत्तम
स्वर्त्यासम्
स्वर्त्यास्व
स्वर्त्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वर्तयिषीष्ट
स्वर्तयिषीयास्ताम्
स्वर्तयिषीरन्
मध्यम
स्वर्तयिषीष्ठाः
स्वर्तयिषीयास्थाम्
स्वर्तयिषीढ्वम् / स्वर्तयिषीध्वम्
उत्तम
स्वर्तयिषीय
स्वर्तयिषीवहि
स्वर्तयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असस्वर्तत् / असस्वर्तद्
असस्वर्तताम्
असस्वर्तन्
मध्यम
असस्वर्तः
असस्वर्ततम्
असस्वर्तत
उत्तम
असस्वर्तम्
असस्वर्ताव
असस्वर्ताम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असस्वर्तत
असस्वर्तेताम्
असस्वर्तन्त
मध्यम
असस्वर्तथाः
असस्वर्तेथाम्
असस्वर्तध्वम्
उत्तम
असस्वर्ते
असस्वर्तावहि
असस्वर्तामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्वर्तयिष्यत् / अस्वर्तयिष्यद्
अस्वर्तयिष्यताम्
अस्वर्तयिष्यन्
मध्यम
अस्वर्तयिष्यः
अस्वर्तयिष्यतम्
अस्वर्तयिष्यत
उत्तम
अस्वर्तयिष्यम्
अस्वर्तयिष्याव
अस्वर्तयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्वर्तयिष्यत
अस्वर्तयिष्येताम्
अस्वर्तयिष्यन्त
मध्यम
अस्वर्तयिष्यथाः
अस्वर्तयिष्येथाम्
अस्वर्तयिष्यध्वम्
उत्तम
अस्वर्तयिष्ये
अस्वर्तयिष्यावहि
अस्वर्तयिष्यामहि