स्वन् धातुरूपाणि

स्वनँ शब्दे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वनति
स्वनतः
स्वनन्ति
मध्यम
स्वनसि
स्वनथः
स्वनथ
उत्तम
स्वनामि
स्वनावः
स्वनामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सस्वान
स्वेनतुः / सस्वनतुः
स्वेनुः / सस्वनुः
मध्यम
स्वेनिथ / सस्वनिथ
स्वेनथुः / सस्वनथुः
स्वेन / सस्वन
उत्तम
सस्वन / सस्वान
स्वेनिव / सस्वनिव
स्वेनिम / सस्वनिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वनिता
स्वनितारौ
स्वनितारः
मध्यम
स्वनितासि
स्वनितास्थः
स्वनितास्थ
उत्तम
स्वनितास्मि
स्वनितास्वः
स्वनितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वनिष्यति
स्वनिष्यतः
स्वनिष्यन्ति
मध्यम
स्वनिष्यसि
स्वनिष्यथः
स्वनिष्यथ
उत्तम
स्वनिष्यामि
स्वनिष्यावः
स्वनिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वनतात् / स्वनताद् / स्वनतु
स्वनताम्
स्वनन्तु
मध्यम
स्वनतात् / स्वनताद् / स्वन
स्वनतम्
स्वनत
उत्तम
स्वनानि
स्वनाव
स्वनाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वनत् / अस्वनद्
अस्वनताम्
अस्वनन्
मध्यम
अस्वनः
अस्वनतम्
अस्वनत
उत्तम
अस्वनम्
अस्वनाव
अस्वनाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वनेत् / स्वनेद्
स्वनेताम्
स्वनेयुः
मध्यम
स्वनेः
स्वनेतम्
स्वनेत
उत्तम
स्वनेयम्
स्वनेव
स्वनेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वन्यात् / स्वन्याद्
स्वन्यास्ताम्
स्वन्यासुः
मध्यम
स्वन्याः
स्वन्यास्तम्
स्वन्यास्त
उत्तम
स्वन्यासम्
स्वन्यास्व
स्वन्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वानीत् / अस्वानीद् / अस्वनीत् / अस्वनीद्
अस्वानिष्टाम् / अस्वनिष्टाम्
अस्वानिषुः / अस्वनिषुः
मध्यम
अस्वानीः / अस्वनीः
अस्वानिष्टम् / अस्वनिष्टम्
अस्वानिष्ट / अस्वनिष्ट
उत्तम
अस्वानिषम् / अस्वनिषम्
अस्वानिष्व / अस्वनिष्व
अस्वानिष्म / अस्वनिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वनिष्यत् / अस्वनिष्यद्
अस्वनिष्यताम्
अस्वनिष्यन्
मध्यम
अस्वनिष्यः
अस्वनिष्यतम्
अस्वनिष्यत
उत्तम
अस्वनिष्यम्
अस्वनिष्याव
अस्वनिष्याम