स्वङ्क् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्वङ्किष्यत
अस्वङ्किष्येताम्
अस्वङ्किष्यन्त
मध्यम
अस्वङ्किष्यथाः
अस्वङ्किष्येथाम्
अस्वङ्किष्यध्वम्
उत्तम
अस्वङ्किष्ये
अस्वङ्किष्यावहि
अस्वङ्किष्यामहि