स्वङ्क् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वङ्किता
स्वङ्कितारौ
स्वङ्कितारः
मध्यम
स्वङ्कितासे
स्वङ्कितासाथे
स्वङ्किताध्वे
उत्तम
स्वङ्किताहे
स्वङ्कितास्वहे
स्वङ्कितास्महे