स्वद् धातुरूपाणि

ष्वदँ आस्वादने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वदते
स्वदेते
स्वदन्ते
मध्यम
स्वदसे
स्वदेथे
स्वदध्वे
उत्तम
स्वदे
स्वदावहे
स्वदामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सस्वदे
सस्वदाते
सस्वदिरे
मध्यम
सस्वदिषे
सस्वदाथे
सस्वदिध्वे
उत्तम
सस्वदे
सस्वदिवहे
सस्वदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वदिता
स्वदितारौ
स्वदितारः
मध्यम
स्वदितासे
स्वदितासाथे
स्वदिताध्वे
उत्तम
स्वदिताहे
स्वदितास्वहे
स्वदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वदिष्यते
स्वदिष्येते
स्वदिष्यन्ते
मध्यम
स्वदिष्यसे
स्वदिष्येथे
स्वदिष्यध्वे
उत्तम
स्वदिष्ये
स्वदिष्यावहे
स्वदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वदताम्
स्वदेताम्
स्वदन्ताम्
मध्यम
स्वदस्व
स्वदेथाम्
स्वदध्वम्
उत्तम
स्वदै
स्वदावहै
स्वदामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वदत
अस्वदेताम्
अस्वदन्त
मध्यम
अस्वदथाः
अस्वदेथाम्
अस्वदध्वम्
उत्तम
अस्वदे
अस्वदावहि
अस्वदामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वदेत
स्वदेयाताम्
स्वदेरन्
मध्यम
स्वदेथाः
स्वदेयाथाम्
स्वदेध्वम्
उत्तम
स्वदेय
स्वदेवहि
स्वदेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वदिषीष्ट
स्वदिषीयास्ताम्
स्वदिषीरन्
मध्यम
स्वदिषीष्ठाः
स्वदिषीयास्थाम्
स्वदिषीध्वम्
उत्तम
स्वदिषीय
स्वदिषीवहि
स्वदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वदिष्ट
अस्वदिषाताम्
अस्वदिषत
मध्यम
अस्वदिष्ठाः
अस्वदिषाथाम्
अस्वदिढ्वम्
उत्तम
अस्वदिषि
अस्वदिष्वहि
अस्वदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वदिष्यत
अस्वदिष्येताम्
अस्वदिष्यन्त
मध्यम
अस्वदिष्यथाः
अस्वदिष्येथाम्
अस्वदिष्यध्वम्
उत्तम
अस्वदिष्ये
अस्वदिष्यावहि
अस्वदिष्यामहि