स्वञ्ज् धातुरूपाणि - ष्वञ्जँ परिष्वङ्गे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वजते
स्वजेते
स्वजन्ते
मध्यम
स्वजसे
स्वजेथे
स्वजध्वे
उत्तम
स्वजे
स्वजावहे
स्वजामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सस्वजे / सस्वञ्जे
सस्वजाते / सस्वञ्जाते
सस्वजिरे / सस्वञ्जिरे
मध्यम
सस्वजिषे / सस्वञ्जिषे
सस्वजाथे / सस्वञ्जाथे
सस्वजिध्वे / सस्वञ्जिध्वे
उत्तम
सस्वजे / सस्वञ्जे
सस्वजिवहे / सस्वञ्जिवहे
सस्वजिमहे / सस्वञ्जिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वङ्क्ता
स्वङ्क्तारौ
स्वङ्क्तारः
मध्यम
स्वङ्क्तासे
स्वङ्क्तासाथे
स्वङ्क्ताध्वे
उत्तम
स्वङ्क्ताहे
स्वङ्क्तास्वहे
स्वङ्क्तास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वङ्क्ष्यते
स्वङ्क्ष्येते
स्वङ्क्ष्यन्ते
मध्यम
स्वङ्क्ष्यसे
स्वङ्क्ष्येथे
स्वङ्क्ष्यध्वे
उत्तम
स्वङ्क्ष्ये
स्वङ्क्ष्यावहे
स्वङ्क्ष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वजताम्
स्वजेताम्
स्वजन्ताम्
मध्यम
स्वजस्व
स्वजेथाम्
स्वजध्वम्
उत्तम
स्वजै
स्वजावहै
स्वजामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वजत
अस्वजेताम्
अस्वजन्त
मध्यम
अस्वजथाः
अस्वजेथाम्
अस्वजध्वम्
उत्तम
अस्वजे
अस्वजावहि
अस्वजामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वजेत
स्वजेयाताम्
स्वजेरन्
मध्यम
स्वजेथाः
स्वजेयाथाम्
स्वजेध्वम्
उत्तम
स्वजेय
स्वजेवहि
स्वजेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वङ्क्षीष्ट
स्वङ्क्षीयास्ताम्
स्वङ्क्षीरन्
मध्यम
स्वङ्क्षीष्ठाः
स्वङ्क्षीयास्थाम्
स्वङ्क्षीध्वम्
उत्तम
स्वङ्क्षीय
स्वङ्क्षीवहि
स्वङ्क्षीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वङ्क्त
अस्वङ्क्षाताम्
अस्वङ्क्षत
मध्यम
अस्वङ्क्थाः
अस्वङ्क्षाथाम्
अस्वङ्ग्ध्वम्
उत्तम
अस्वङ्क्षि
अस्वङ्क्ष्वहि
अस्वङ्क्ष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वङ्क्ष्यत
अस्वङ्क्ष्येताम्
अस्वङ्क्ष्यन्त
मध्यम
अस्वङ्क्ष्यथाः
अस्वङ्क्ष्येथाम्
अस्वङ्क्ष्यध्वम्
उत्तम
अस्वङ्क्ष्ये
अस्वङ्क्ष्यावहि
अस्वङ्क्ष्यामहि