स्वञ्ज् धातुरूपाणि - ष्वञ्जँ परिष्वङ्गे - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्वजत
अस्वजेताम्
अस्वजन्त
मध्यम
अस्वजथाः
अस्वजेथाम्
अस्वजध्वम्
उत्तम
अस्वजे
अस्वजावहि
अस्वजामहि