स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्रोकत
अस्रोकेताम्
अस्रोकन्त
मध्यम
अस्रोकथाः
अस्रोकेथाम्
अस्रोकध्वम्
उत्तम
अस्रोके
अस्रोकावहि
अस्रोकामहि