स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्रोक्येत
स्रोक्येयाताम्
स्रोक्येरन्
मध्यम
स्रोक्येथाः
स्रोक्येयाथाम्
स्रोक्येध्वम्
उत्तम
स्रोक्येय
स्रोक्येवहि
स्रोक्येमहि