स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्रोक्यत
अस्रोक्येताम्
अस्रोक्यन्त
मध्यम
अस्रोक्यथाः
अस्रोक्येथाम्
अस्रोक्यध्वम्
उत्तम
अस्रोक्ये
अस्रोक्यावहि
अस्रोक्यामहि