स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्रोकिषीष्ट
स्रोकिषीयास्ताम्
स्रोकिषीरन्
मध्यम
स्रोकिषीष्ठाः
स्रोकिषीयास्थाम्
स्रोकिषीध्वम्
उत्तम
स्रोकिषीय
स्रोकिषीवहि
स्रोकिषीमहि