स्रु धातुरूपाणि - स्रु गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्रवति
स्रवतः
स्रवन्ति
मध्यम
स्रवसि
स्रवथः
स्रवथ
उत्तम
स्रवामि
स्रवावः
स्रवामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्राव
सुस्रुवतुः
सुस्रुवुः
मध्यम
सुस्रोथ
सुस्रुवथुः
सुस्रुव
उत्तम
सुस्रव / सुस्राव
सुस्रुव
सुस्रुम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्रोता
स्रोतारौ
स्रोतारः
मध्यम
स्रोतासि
स्रोतास्थः
स्रोतास्थ
उत्तम
स्रोतास्मि
स्रोतास्वः
स्रोतास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्रोष्यति
स्रोष्यतः
स्रोष्यन्ति
मध्यम
स्रोष्यसि
स्रोष्यथः
स्रोष्यथ
उत्तम
स्रोष्यामि
स्रोष्यावः
स्रोष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्रवतात् / स्रवताद् / स्रवतु
स्रवताम्
स्रवन्तु
मध्यम
स्रवतात् / स्रवताद् / स्रव
स्रवतम्
स्रवत
उत्तम
स्रवाणि
स्रवाव
स्रवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्रवत् / अस्रवद्
अस्रवताम्
अस्रवन्
मध्यम
अस्रवः
अस्रवतम्
अस्रवत
उत्तम
अस्रवम्
अस्रवाव
अस्रवाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्रवेत् / स्रवेद्
स्रवेताम्
स्रवेयुः
मध्यम
स्रवेः
स्रवेतम्
स्रवेत
उत्तम
स्रवेयम्
स्रवेव
स्रवेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्रूयात् / स्रूयाद्
स्रूयास्ताम्
स्रूयासुः
मध्यम
स्रूयाः
स्रूयास्तम्
स्रूयास्त
उत्तम
स्रूयासम्
स्रूयास्व
स्रूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असुस्रुवत् / असुस्रुवद्
असुस्रुवताम्
असुस्रुवन्
मध्यम
असुस्रुवः
असुस्रुवतम्
असुस्रुवत
उत्तम
असुस्रुवम्
असुस्रुवाव
असुस्रुवाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्रोष्यत् / अस्रोष्यद्
अस्रोष्यताम्
अस्रोष्यन्
मध्यम
अस्रोष्यः
अस्रोष्यतम्
अस्रोष्यत
उत्तम
अस्रोष्यम्
अस्रोष्याव
अस्रोष्याम