स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्रङ्क्यते
स्रङ्क्येते
स्रङ्क्यन्ते
मध्यम
स्रङ्क्यसे
स्रङ्क्येथे
स्रङ्क्यध्वे
उत्तम
स्रङ्क्ये
स्रङ्क्यावहे
स्रङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सस्रङ्के
सस्रङ्काते
सस्रङ्किरे
मध्यम
सस्रङ्किषे
सस्रङ्काथे
सस्रङ्किध्वे
उत्तम
सस्रङ्के
सस्रङ्किवहे
सस्रङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्रङ्किता
स्रङ्कितारौ
स्रङ्कितारः
मध्यम
स्रङ्कितासे
स्रङ्कितासाथे
स्रङ्किताध्वे
उत्तम
स्रङ्किताहे
स्रङ्कितास्वहे
स्रङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्रङ्किष्यते
स्रङ्किष्येते
स्रङ्किष्यन्ते
मध्यम
स्रङ्किष्यसे
स्रङ्किष्येथे
स्रङ्किष्यध्वे
उत्तम
स्रङ्किष्ये
स्रङ्किष्यावहे
स्रङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्रङ्क्यताम्
स्रङ्क्येताम्
स्रङ्क्यन्ताम्
मध्यम
स्रङ्क्यस्व
स्रङ्क्येथाम्
स्रङ्क्यध्वम्
उत्तम
स्रङ्क्यै
स्रङ्क्यावहै
स्रङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्रङ्क्यत
अस्रङ्क्येताम्
अस्रङ्क्यन्त
मध्यम
अस्रङ्क्यथाः
अस्रङ्क्येथाम्
अस्रङ्क्यध्वम्
उत्तम
अस्रङ्क्ये
अस्रङ्क्यावहि
अस्रङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्रङ्क्येत
स्रङ्क्येयाताम्
स्रङ्क्येरन्
मध्यम
स्रङ्क्येथाः
स्रङ्क्येयाथाम्
स्रङ्क्येध्वम्
उत्तम
स्रङ्क्येय
स्रङ्क्येवहि
स्रङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्रङ्किषीष्ट
स्रङ्किषीयास्ताम्
स्रङ्किषीरन्
मध्यम
स्रङ्किषीष्ठाः
स्रङ्किषीयास्थाम्
स्रङ्किषीध्वम्
उत्तम
स्रङ्किषीय
स्रङ्किषीवहि
स्रङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्रङ्कि
अस्रङ्किषाताम्
अस्रङ्किषत
मध्यम
अस्रङ्किष्ठाः
अस्रङ्किषाथाम्
अस्रङ्किढ्वम्
उत्तम
अस्रङ्किषि
अस्रङ्किष्वहि
अस्रङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्रङ्किष्यत
अस्रङ्किष्येताम्
अस्रङ्किष्यन्त
मध्यम
अस्रङ्किष्यथाः
अस्रङ्किष्येथाम्
अस्रङ्किष्यध्वम्
उत्तम
अस्रङ्किष्ये
अस्रङ्किष्यावहि
अस्रङ्किष्यामहि