स्यम् धातुरूपाणि - स्यमुँ शब्दे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्यमति
स्यमतः
स्यमन्ति
मध्यम
स्यमसि
स्यमथः
स्यमथ
उत्तम
स्यमामि
स्यमावः
स्यमामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सस्याम
स्येमतुः / सस्यमतुः
स्येमुः / सस्यमुः
मध्यम
स्येमिथ / सस्यमिथ
स्येमथुः / सस्यमथुः
स्येम / सस्यम
उत्तम
सस्यम / सस्याम
स्येमिव / सस्यमिव
स्येमिम / सस्यमिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्यमिता
स्यमितारौ
स्यमितारः
मध्यम
स्यमितासि
स्यमितास्थः
स्यमितास्थ
उत्तम
स्यमितास्मि
स्यमितास्वः
स्यमितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्यमिष्यति
स्यमिष्यतः
स्यमिष्यन्ति
मध्यम
स्यमिष्यसि
स्यमिष्यथः
स्यमिष्यथ
उत्तम
स्यमिष्यामि
स्यमिष्यावः
स्यमिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्यमतात् / स्यमताद् / स्यमतु
स्यमताम्
स्यमन्तु
मध्यम
स्यमतात् / स्यमताद् / स्यम
स्यमतम्
स्यमत
उत्तम
स्यमानि
स्यमाव
स्यमाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्यमत् / अस्यमद्
अस्यमताम्
अस्यमन्
मध्यम
अस्यमः
अस्यमतम्
अस्यमत
उत्तम
अस्यमम्
अस्यमाव
अस्यमाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्यमेत् / स्यमेद्
स्यमेताम्
स्यमेयुः
मध्यम
स्यमेः
स्यमेतम्
स्यमेत
उत्तम
स्यमेयम्
स्यमेव
स्यमेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्यम्यात् / स्यम्याद्
स्यम्यास्ताम्
स्यम्यासुः
मध्यम
स्यम्याः
स्यम्यास्तम्
स्यम्यास्त
उत्तम
स्यम्यासम्
स्यम्यास्व
स्यम्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्यमीत् / अस्यमीद्
अस्यमिष्टाम्
अस्यमिषुः
मध्यम
अस्यमीः
अस्यमिष्टम्
अस्यमिष्ट
उत्तम
अस्यमिषम्
अस्यमिष्व
अस्यमिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्यमिष्यत् / अस्यमिष्यद्
अस्यमिष्यताम्
अस्यमिष्यन्
मध्यम
अस्यमिष्यः
अस्यमिष्यतम्
अस्यमिष्यत
उत्तम
अस्यमिष्यम्
अस्यमिष्याव
अस्यमिष्याम