स्यन्द् धातुरूपाणि - स्यन्दूँ प्रस्रवणे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्यन्दते
स्यन्देते
स्यन्दन्ते
मध्यम
स्यन्दसे
स्यन्देथे
स्यन्दध्वे
उत्तम
स्यन्दे
स्यन्दावहे
स्यन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सस्यन्दे
सस्यन्दाते
सस्यन्दिरे
मध्यम
सस्यन्दिषे / सस्यन्त्से
सस्यन्दाथे
सस्यन्दिध्वे / सस्यन्ध्वे / सस्यन्द्ध्वे
उत्तम
सस्यन्दे
सस्यन्दिवहे / सस्यन्द्वहे
सस्यन्दिमहे / सस्यन्द्महे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्यन्दिता / स्यन्ता / स्यन्त्ता
स्यन्दितारौ / स्यन्तारौ / स्यन्त्तारौ
स्यन्दितारः / स्यन्तारः / स्यन्त्तारः
मध्यम
स्यन्दितासे / स्यन्तासे / स्यन्त्तासे
स्यन्दितासाथे / स्यन्तासाथे / स्यन्त्तासाथे
स्यन्दिताध्वे / स्यन्ताध्वे / स्यन्त्ताध्वे
उत्तम
स्यन्दिताहे / स्यन्ताहे / स्यन्त्ताहे
स्यन्दितास्वहे / स्यन्तास्वहे / स्यन्त्तास्वहे
स्यन्दितास्महे / स्यन्तास्महे / स्यन्त्तास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्यन्दिष्यते / स्यन्त्स्यते
स्यन्दिष्येते / स्यन्त्स्येते
स्यन्दिष्यन्ते / स्यन्त्स्यन्ते
मध्यम
स्यन्दिष्यसे / स्यन्त्स्यसे
स्यन्दिष्येथे / स्यन्त्स्येथे
स्यन्दिष्यध्वे / स्यन्त्स्यध्वे
उत्तम
स्यन्दिष्ये / स्यन्त्स्ये
स्यन्दिष्यावहे / स्यन्त्स्यावहे
स्यन्दिष्यामहे / स्यन्त्स्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्यन्दताम्
स्यन्देताम्
स्यन्दन्ताम्
मध्यम
स्यन्दस्व
स्यन्देथाम्
स्यन्दध्वम्
उत्तम
स्यन्दै
स्यन्दावहै
स्यन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्यन्दत
अस्यन्देताम्
अस्यन्दन्त
मध्यम
अस्यन्दथाः
अस्यन्देथाम्
अस्यन्दध्वम्
उत्तम
अस्यन्दे
अस्यन्दावहि
अस्यन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्यन्देत
स्यन्देयाताम्
स्यन्देरन्
मध्यम
स्यन्देथाः
स्यन्देयाथाम्
स्यन्देध्वम्
उत्तम
स्यन्देय
स्यन्देवहि
स्यन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्यन्दिषीष्ट / स्यन्त्सीष्ट
स्यन्दिषीयास्ताम् / स्यन्त्सीयास्ताम्
स्यन्दिषीरन् / स्यन्त्सीरन्
मध्यम
स्यन्दिषीष्ठाः / स्यन्त्सीष्ठाः
स्यन्दिषीयास्थाम् / स्यन्त्सीयास्थाम्
स्यन्दिषीध्वम् / स्यन्त्सीध्वम्
उत्तम
स्यन्दिषीय / स्यन्त्सीय
स्यन्दिषीवहि / स्यन्त्सीवहि
स्यन्दिषीमहि / स्यन्त्सीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्यन्दिष्ट / अस्यन्त / अस्यन्त्त
अस्यन्दिषाताम् / अस्यन्त्साताम्
अस्यन्दिषत / अस्यन्त्सत
मध्यम
अस्यन्दिष्ठाः / अस्यन्थाः / अस्यन्त्थाः
अस्यन्दिषाथाम् / अस्यन्त्साथाम्
अस्यन्दिढ्वम् / अस्यन्ध्वम् / अस्यन्द्ध्वम्
उत्तम
अस्यन्दिषि / अस्यन्त्सि
अस्यन्दिष्वहि / अस्यन्त्स्वहि
अस्यन्दिष्महि / अस्यन्त्स्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्यन्दिष्यत / अस्यन्त्स्यत
अस्यन्दिष्येताम् / अस्यन्त्स्येताम्
अस्यन्दिष्यन्त / अस्यन्त्स्यन्त
मध्यम
अस्यन्दिष्यथाः / अस्यन्त्स्यथाः
अस्यन्दिष्येथाम् / अस्यन्त्स्येथाम्
अस्यन्दिष्यध्वम् / अस्यन्त्स्यध्वम्
उत्तम
अस्यन्दिष्ये / अस्यन्त्स्ये
अस्यन्दिष्यावहि / अस्यन्त्स्यावहि
अस्यन्दिष्यामहि / अस्यन्त्स्यामहि