स्यन्द् धातुरूपाणि - स्यन्दूँ प्रस्रवणे - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्यन्दिष्यत / अस्यन्त्स्यत
अस्यन्दिष्येताम् / अस्यन्त्स्येताम्
अस्यन्दिष्यन्त / अस्यन्त्स्यन्त
मध्यम
अस्यन्दिष्यथाः / अस्यन्त्स्यथाः
अस्यन्दिष्येथाम् / अस्यन्त्स्येथाम्
अस्यन्दिष्यध्वम् / अस्यन्त्स्यध्वम्
उत्तम
अस्यन्दिष्ये / अस्यन्त्स्ये
अस्यन्दिष्यावहि / अस्यन्त्स्यावहि
अस्यन्दिष्यामहि / अस्यन्त्स्यामहि