स्यन्द् धातुरूपाणि - स्यन्दूँ प्रस्रवणे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्यन्दिता / स्यन्ता / स्यन्त्ता
स्यन्दितारौ / स्यन्तारौ / स्यन्त्तारौ
स्यन्दितारः / स्यन्तारः / स्यन्त्तारः
मध्यम
स्यन्दितासे / स्यन्तासे / स्यन्त्तासे
स्यन्दितासाथे / स्यन्तासाथे / स्यन्त्तासाथे
स्यन्दिताध्वे / स्यन्ताध्वे / स्यन्त्ताध्वे
उत्तम
स्यन्दिताहे / स्यन्ताहे / स्यन्त्ताहे
स्यन्दितास्वहे / स्यन्तास्वहे / स्यन्त्तास्वहे
स्यन्दितास्महे / स्यन्तास्महे / स्यन्त्तास्महे