स्यन्द् धातुरूपाणि - स्यन्दूँ प्रस्रवणे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्यन्दिषीष्ट / स्यन्त्सीष्ट
स्यन्दिषीयास्ताम् / स्यन्त्सीयास्ताम्
स्यन्दिषीरन् / स्यन्त्सीरन्
मध्यम
स्यन्दिषीष्ठाः / स्यन्त्सीष्ठाः
स्यन्दिषीयास्थाम् / स्यन्त्सीयास्थाम्
स्यन्दिषीध्वम् / स्यन्त्सीध्वम्
उत्तम
स्यन्दिषीय / स्यन्त्सीय
स्यन्दिषीवहि / स्यन्त्सीवहि
स्यन्दिषीमहि / स्यन्त्सीमहि