स्मील् धातुरूपाणि - स्मीलँ निमेषणे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्मीलेत् / स्मीलेद्
स्मीलेताम्
स्मीलेयुः
मध्यम
स्मीलेः
स्मीलेतम्
स्मीलेत
उत्तम
स्मीलेयम्
स्मीलेव
स्मीलेम